自古要過千手千眼觀音這關,這....

~喇嘛的心~.PNG

自古要過千手千眼觀音這關,這....

自古要過千手千眼觀音這關,這....

十一面千手觀音心咒陀羅尼

出自伽梵達摩所譯《千手千眼觀世音菩薩廣大圓滿無礙大悲心陀羅尼經》的十一面千手觀音心咒,爲坊間十分流行的陀羅尼咒,亦是唐密三大密咒之一。也有許多稱之為藏傳的大悲咒。十一面觀音據跡是藏密以前就有的,這從胎藏界的蘇悉地院中就可見到的;修十一面觀音法是一切成就的意思。

梵文:

नमो रत्न त्रयाय,नम आर्य ज्ञान सागर व्ऐरोचन व्यूह रजाय तथागतायार्हते सम्यक्सम्बुद्धाय।नमः सर्व तथागतेभ्यः अर्हतेभ्यः सम्यक्सम्बुद्धेभ्यः।नम आर्यावलोकितेश्वराय बोधिसत्त्वाय।महा सत्त्वाय महा कारुणिकाय,तद्यथा,ॐ धर धर धीरे धीरे ध्रु ध्रु ईट्टे वति।चले चले प्रचले प्रचले कुसुमे कुसुम वरे।इली मिरी चिरि चित्ति जालमपनय।परम शुद्धसत्त्व महा कारुणिक स्वाहा।

藏音:

南摩 惹納 達拉雅雅 南摩 阿里雅 佳納 薩嘎拉 貝勒佳納 尤哈 拉佳雅 達他嘎達雅阿啦哈帝 桑雅桑布達雅 納摩 薩嚕哇 達他嘎提貝 阿啦哈達唄 桑雅桑布提唄 南摩 阿里雅阿哇嚕格帝秀哇啦雅 布地薩埵哇雅 瑪哈 薩埵哇雅 瑪哈 嘎嚕尼加雅 達地雅他 嗡 達啦 達啦 提力 提力 杜露 杜露 易笛威 易笛 加列 加列 不啦加列 不啦加列 固蘇美 固蘇瑪 哇壘 易利 密利 積地 炸哈啦瑪巴納雅 梭哈

梵音:

namo ratna trayāya,nama ārya jñāna sāgara vairocana vyūha rajāya tathāgatāyārhate samyaksambuddhāya,namaḥ sarva tathāgatebhyaḥ arhatebhyaḥ samyaksambuddhebhyaḥ,nama āryāvalokiteśvarāya bodhisattvāya,mahā sattvāya mahā kāruṇikāya,tadyathā,oṃ dhara dhara dhīre dhīre dhru dhru īṭṭe vati,cale cale pracale pracale kusume kusuma vare,ilī mirī ciri citti jālamapanaya,parama śuddhasattva mahā kāruṇika svāhā

桑吉佛網

自古要過千手千眼觀音這關,這....

arrow
arrow
    全站熱搜
    創作者介紹
    創作者 祕密主 的頭像
    祕密主

    祕密主的部落格

    祕密主 發表在 痞客邦 留言(0) 人氣()